B 353-7 Śambhuhorāprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/7
Title: Śambhuhorāprakāśa
Dimensions: 26.2 x 11.6 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2756
Remarks:


Reel No. B 353-7 Inventory No. 60014

Title Śambhuhorāprakāśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.5 cm

Folios 42

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title śaṃ.ho and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2756

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha śaṃbhuhorāprakāśoktāṣṭakavargādhyāyo likhyate ||

atha pravakṣyeṣṭakavargajāyuḥ

svayā(2)maletadvividhinā tad uktaṃ ||

bhinnāyusaṃjñaṃ samudāyakaṃ ca

nijāgameyat tu maṇitthapūrvaiḥ || 1 ||

aṣṭavargasya vākyāni sū(3)ryādīnāṃ yathākramaṃ ||

gṛhaprabhṛtisaṃsthānaṃ nirddiśed akṣaraṃ kramāt || 2 ||

kādinava9 ṭādinava9 thādipaṃca5 (4) yādyaṣṭau8 śūnyākṣareṇa daśamaṃ nirddi[[śed vidhivat kramāt || 3 || ]] śūnyākṣarāṇi ña0 na10 jña10 daśasaṃkhyāni || 3 || rāśicakraṃ likhe(5)d bhūmau saṃyojyākṣarasaṃkhyā || (fol. 1v1–5)

End

khe(9)ṭasya siṃhīsutasaṃyutasya

śubhādaśā sāpya⟪...⟫(11)tiriṣṭādā syāt ||

daśāvasāne paradeśayānaṃ

duḥkhebhihānir na tu mānavānāṃ || 22 ||

lagnādhināthasya mṛ(12)tisthitasya

syāt tad daśāyām ati pīḍanaṃ ca ||

pākāvasāne pi manūdbhavānām

āyuḥ prapūrṇatvam upaiti-(fol. 42v8–12)

«Sub–colophon:»

iti brahmayāmale (2) aṣṭavargajātake bhinnāṣṭakavargāyuḥsādhana (!) caturthodhyāyaḥ | (fol. 20v1–2)

iti śaṃbhuhorāprakāśe aṣṭakavargaphalādhyāyaḥ || (fol. 41v4)

Colophon

Microfilm Details

Reel No. B 353/7

Date of Filming 06-10-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-11-2006

Bibliography